Declension table of ?pañcāgnitva

Deva

NeuterSingularDualPlural
Nominativepañcāgnitvam pañcāgnitve pañcāgnitvāni
Vocativepañcāgnitva pañcāgnitve pañcāgnitvāni
Accusativepañcāgnitvam pañcāgnitve pañcāgnitvāni
Instrumentalpañcāgnitvena pañcāgnitvābhyām pañcāgnitvaiḥ
Dativepañcāgnitvāya pañcāgnitvābhyām pañcāgnitvebhyaḥ
Ablativepañcāgnitvāt pañcāgnitvābhyām pañcāgnitvebhyaḥ
Genitivepañcāgnitvasya pañcāgnitvayoḥ pañcāgnitvānām
Locativepañcāgnitve pañcāgnitvayoḥ pañcāgnitveṣu

Compound pañcāgnitva -

Adverb -pañcāgnitvam -pañcāgnitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria