Declension table of ?pañcāgnika

Deva

NeuterSingularDualPlural
Nominativepañcāgnikam pañcāgnike pañcāgnikāni
Vocativepañcāgnika pañcāgnike pañcāgnikāni
Accusativepañcāgnikam pañcāgnike pañcāgnikāni
Instrumentalpañcāgnikena pañcāgnikābhyām pañcāgnikaiḥ
Dativepañcāgnikāya pañcāgnikābhyām pañcāgnikebhyaḥ
Ablativepañcāgnikāt pañcāgnikābhyām pañcāgnikebhyaḥ
Genitivepañcāgnikasya pañcāgnikayoḥ pañcāgnikānām
Locativepañcāgnike pañcāgnikayoḥ pañcāgnikeṣu

Compound pañcāgnika -

Adverb -pañcāgnikam -pañcāgnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria