Declension table of pañcāgni

Deva

NeuterSingularDualPlural
Nominativepañcāgni pañcāgninī pañcāgnīni
Vocativepañcāgni pañcāgninī pañcāgnīni
Accusativepañcāgni pañcāgninī pañcāgnīni
Instrumentalpañcāgninā pañcāgnibhyām pañcāgnibhiḥ
Dativepañcāgnine pañcāgnibhyām pañcāgnibhyaḥ
Ablativepañcāgninaḥ pañcāgnibhyām pañcāgnibhyaḥ
Genitivepañcāgninaḥ pañcāgninoḥ pañcāgnīnām
Locativepañcāgnini pañcāgninoḥ pañcāgniṣu

Compound pañcāgni -

Adverb -pañcāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria