Declension table of ?pañcāṅgulī

Deva

FeminineSingularDualPlural
Nominativepañcāṅgulī pañcāṅgulyau pañcāṅgulyaḥ
Vocativepañcāṅguli pañcāṅgulyau pañcāṅgulyaḥ
Accusativepañcāṅgulīm pañcāṅgulyau pañcāṅgulīḥ
Instrumentalpañcāṅgulyā pañcāṅgulībhyām pañcāṅgulībhiḥ
Dativepañcāṅgulyai pañcāṅgulībhyām pañcāṅgulībhyaḥ
Ablativepañcāṅgulyāḥ pañcāṅgulībhyām pañcāṅgulībhyaḥ
Genitivepañcāṅgulyāḥ pañcāṅgulyoḥ pañcāṅgulīnām
Locativepañcāṅgulyām pañcāṅgulyoḥ pañcāṅgulīṣu

Compound pañcāṅguli - pañcāṅgulī -

Adverb -pañcāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria