Declension table of ?pañcāṅguli_ā

Deva

FeminineSingularDualPlural
Nominativepañcāṅguli_ā pañcāṅguli_e pañcāṅguli_āḥ
Vocativepañcāṅguli_e pañcāṅguli_e pañcāṅguli_āḥ
Accusativepañcāṅguli_ām pañcāṅguli_e pañcāṅguli_āḥ
Instrumentalpañcāṅguli_ayā pañcāṅguli_ābhyām pañcāṅguli_ābhiḥ
Dativepañcāṅguli_āyai pañcāṅguli_ābhyām pañcāṅguli_ābhyaḥ
Ablativepañcāṅguli_āyāḥ pañcāṅguli_ābhyām pañcāṅguli_ābhyaḥ
Genitivepañcāṅguli_āyāḥ pañcāṅguli_ayoḥ pañcāṅguli_ānām
Locativepañcāṅguli_āyām pañcāṅguli_ayoḥ pañcāṅguli_āsu

Adverb -pañcāṅguli_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria