Declension table of ?pañcāṅgī

Deva

FeminineSingularDualPlural
Nominativepañcāṅgī pañcāṅgyau pañcāṅgyaḥ
Vocativepañcāṅgi pañcāṅgyau pañcāṅgyaḥ
Accusativepañcāṅgīm pañcāṅgyau pañcāṅgīḥ
Instrumentalpañcāṅgyā pañcāṅgībhyām pañcāṅgībhiḥ
Dativepañcāṅgyai pañcāṅgībhyām pañcāṅgībhyaḥ
Ablativepañcāṅgyāḥ pañcāṅgībhyām pañcāṅgībhyaḥ
Genitivepañcāṅgyāḥ pañcāṅgyoḥ pañcāṅgīnām
Locativepañcāṅgyām pañcāṅgyoḥ pañcāṅgīṣu

Compound pañcāṅgi - pañcāṅgī -

Adverb -pañcāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria