Declension table of ?pañcāṅgaśuddhi

Deva

FeminineSingularDualPlural
Nominativepañcāṅgaśuddhiḥ pañcāṅgaśuddhī pañcāṅgaśuddhayaḥ
Vocativepañcāṅgaśuddhe pañcāṅgaśuddhī pañcāṅgaśuddhayaḥ
Accusativepañcāṅgaśuddhim pañcāṅgaśuddhī pañcāṅgaśuddhīḥ
Instrumentalpañcāṅgaśuddhyā pañcāṅgaśuddhibhyām pañcāṅgaśuddhibhiḥ
Dativepañcāṅgaśuddhyai pañcāṅgaśuddhaye pañcāṅgaśuddhibhyām pañcāṅgaśuddhibhyaḥ
Ablativepañcāṅgaśuddhyāḥ pañcāṅgaśuddheḥ pañcāṅgaśuddhibhyām pañcāṅgaśuddhibhyaḥ
Genitivepañcāṅgaśuddhyāḥ pañcāṅgaśuddheḥ pañcāṅgaśuddhyoḥ pañcāṅgaśuddhīnām
Locativepañcāṅgaśuddhyām pañcāṅgaśuddhau pañcāṅgaśuddhyoḥ pañcāṅgaśuddhiṣu

Compound pañcāṅgaśuddhi -

Adverb -pañcāṅgaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria