Declension table of ?pañcāṅgaśodhana

Deva

NeuterSingularDualPlural
Nominativepañcāṅgaśodhanam pañcāṅgaśodhane pañcāṅgaśodhanāni
Vocativepañcāṅgaśodhana pañcāṅgaśodhane pañcāṅgaśodhanāni
Accusativepañcāṅgaśodhanam pañcāṅgaśodhane pañcāṅgaśodhanāni
Instrumentalpañcāṅgaśodhanena pañcāṅgaśodhanābhyām pañcāṅgaśodhanaiḥ
Dativepañcāṅgaśodhanāya pañcāṅgaśodhanābhyām pañcāṅgaśodhanebhyaḥ
Ablativepañcāṅgaśodhanāt pañcāṅgaśodhanābhyām pañcāṅgaśodhanebhyaḥ
Genitivepañcāṅgaśodhanasya pañcāṅgaśodhanayoḥ pañcāṅgaśodhanānām
Locativepañcāṅgaśodhane pañcāṅgaśodhanayoḥ pañcāṅgaśodhaneṣu

Compound pañcāṅgaśodhana -

Adverb -pañcāṅgaśodhanam -pañcāṅgaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria