Declension table of ?pañcāṅgasaralī

Deva

FeminineSingularDualPlural
Nominativepañcāṅgasaralī pañcāṅgasaralyau pañcāṅgasaralyaḥ
Vocativepañcāṅgasarali pañcāṅgasaralyau pañcāṅgasaralyaḥ
Accusativepañcāṅgasaralīm pañcāṅgasaralyau pañcāṅgasaralīḥ
Instrumentalpañcāṅgasaralyā pañcāṅgasaralībhyām pañcāṅgasaralībhiḥ
Dativepañcāṅgasaralyai pañcāṅgasaralībhyām pañcāṅgasaralībhyaḥ
Ablativepañcāṅgasaralyāḥ pañcāṅgasaralībhyām pañcāṅgasaralībhyaḥ
Genitivepañcāṅgasaralyāḥ pañcāṅgasaralyoḥ pañcāṅgasaralīnām
Locativepañcāṅgasaralyām pañcāṅgasaralyoḥ pañcāṅgasaralīṣu

Compound pañcāṅgasarali - pañcāṅgasaralī -

Adverb -pañcāṅgasarali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria