Declension table of ?pañcāṅgasāraṇī

Deva

FeminineSingularDualPlural
Nominativepañcāṅgasāraṇī pañcāṅgasāraṇyau pañcāṅgasāraṇyaḥ
Vocativepañcāṅgasāraṇi pañcāṅgasāraṇyau pañcāṅgasāraṇyaḥ
Accusativepañcāṅgasāraṇīm pañcāṅgasāraṇyau pañcāṅgasāraṇīḥ
Instrumentalpañcāṅgasāraṇyā pañcāṅgasāraṇībhyām pañcāṅgasāraṇībhiḥ
Dativepañcāṅgasāraṇyai pañcāṅgasāraṇībhyām pañcāṅgasāraṇībhyaḥ
Ablativepañcāṅgasāraṇyāḥ pañcāṅgasāraṇībhyām pañcāṅgasāraṇībhyaḥ
Genitivepañcāṅgasāraṇyāḥ pañcāṅgasāraṇyoḥ pañcāṅgasāraṇīnām
Locativepañcāṅgasāraṇyām pañcāṅgasāraṇyoḥ pañcāṅgasāraṇīṣu

Compound pañcāṅgasāraṇi - pañcāṅgasāraṇī -

Adverb -pañcāṅgasāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria