Declension table of ?pañcāṅgasādhanasāraṇī

Deva

FeminineSingularDualPlural
Nominativepañcāṅgasādhanasāraṇī pañcāṅgasādhanasāraṇyau pañcāṅgasādhanasāraṇyaḥ
Vocativepañcāṅgasādhanasāraṇi pañcāṅgasādhanasāraṇyau pañcāṅgasādhanasāraṇyaḥ
Accusativepañcāṅgasādhanasāraṇīm pañcāṅgasādhanasāraṇyau pañcāṅgasādhanasāraṇīḥ
Instrumentalpañcāṅgasādhanasāraṇyā pañcāṅgasādhanasāraṇībhyām pañcāṅgasādhanasāraṇībhiḥ
Dativepañcāṅgasādhanasāraṇyai pañcāṅgasādhanasāraṇībhyām pañcāṅgasādhanasāraṇībhyaḥ
Ablativepañcāṅgasādhanasāraṇyāḥ pañcāṅgasādhanasāraṇībhyām pañcāṅgasādhanasāraṇībhyaḥ
Genitivepañcāṅgasādhanasāraṇyāḥ pañcāṅgasādhanasāraṇyoḥ pañcāṅgasādhanasāraṇīnām
Locativepañcāṅgasādhanasāraṇyām pañcāṅgasādhanasāraṇyoḥ pañcāṅgasādhanasāraṇīṣu

Compound pañcāṅgasādhanasāraṇi - pañcāṅgasādhanasāraṇī -

Adverb -pañcāṅgasādhanasāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria