Declension table of ?pañcāṅgasādhanagrahodāharaṇa

Deva

NeuterSingularDualPlural
Nominativepañcāṅgasādhanagrahodāharaṇam pañcāṅgasādhanagrahodāharaṇe pañcāṅgasādhanagrahodāharaṇāni
Vocativepañcāṅgasādhanagrahodāharaṇa pañcāṅgasādhanagrahodāharaṇe pañcāṅgasādhanagrahodāharaṇāni
Accusativepañcāṅgasādhanagrahodāharaṇam pañcāṅgasādhanagrahodāharaṇe pañcāṅgasādhanagrahodāharaṇāni
Instrumentalpañcāṅgasādhanagrahodāharaṇena pañcāṅgasādhanagrahodāharaṇābhyām pañcāṅgasādhanagrahodāharaṇaiḥ
Dativepañcāṅgasādhanagrahodāharaṇāya pañcāṅgasādhanagrahodāharaṇābhyām pañcāṅgasādhanagrahodāharaṇebhyaḥ
Ablativepañcāṅgasādhanagrahodāharaṇāt pañcāṅgasādhanagrahodāharaṇābhyām pañcāṅgasādhanagrahodāharaṇebhyaḥ
Genitivepañcāṅgasādhanagrahodāharaṇasya pañcāṅgasādhanagrahodāharaṇayoḥ pañcāṅgasādhanagrahodāharaṇānām
Locativepañcāṅgasādhanagrahodāharaṇe pañcāṅgasādhanagrahodāharaṇayoḥ pañcāṅgasādhanagrahodāharaṇeṣu

Compound pañcāṅgasādhanagrahodāharaṇa -

Adverb -pañcāṅgasādhanagrahodāharaṇam -pañcāṅgasādhanagrahodāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria