Declension table of ?pañcāṅgasādhana

Deva

NeuterSingularDualPlural
Nominativepañcāṅgasādhanam pañcāṅgasādhane pañcāṅgasādhanāni
Vocativepañcāṅgasādhana pañcāṅgasādhane pañcāṅgasādhanāni
Accusativepañcāṅgasādhanam pañcāṅgasādhane pañcāṅgasādhanāni
Instrumentalpañcāṅgasādhanena pañcāṅgasādhanābhyām pañcāṅgasādhanaiḥ
Dativepañcāṅgasādhanāya pañcāṅgasādhanābhyām pañcāṅgasādhanebhyaḥ
Ablativepañcāṅgasādhanāt pañcāṅgasādhanābhyām pañcāṅgasādhanebhyaḥ
Genitivepañcāṅgasādhanasya pañcāṅgasādhanayoḥ pañcāṅgasādhanānām
Locativepañcāṅgasādhane pañcāṅgasādhanayoḥ pañcāṅgasādhaneṣu

Compound pañcāṅgasādhana -

Adverb -pañcāṅgasādhanam -pañcāṅgasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria