Declension table of ?pañcāṅgaratnāvalī

Deva

FeminineSingularDualPlural
Nominativepañcāṅgaratnāvalī pañcāṅgaratnāvalyau pañcāṅgaratnāvalyaḥ
Vocativepañcāṅgaratnāvali pañcāṅgaratnāvalyau pañcāṅgaratnāvalyaḥ
Accusativepañcāṅgaratnāvalīm pañcāṅgaratnāvalyau pañcāṅgaratnāvalīḥ
Instrumentalpañcāṅgaratnāvalyā pañcāṅgaratnāvalībhyām pañcāṅgaratnāvalībhiḥ
Dativepañcāṅgaratnāvalyai pañcāṅgaratnāvalībhyām pañcāṅgaratnāvalībhyaḥ
Ablativepañcāṅgaratnāvalyāḥ pañcāṅgaratnāvalībhyām pañcāṅgaratnāvalībhyaḥ
Genitivepañcāṅgaratnāvalyāḥ pañcāṅgaratnāvalyoḥ pañcāṅgaratnāvalīnām
Locativepañcāṅgaratnāvalyām pañcāṅgaratnāvalyoḥ pañcāṅgaratnāvalīṣu

Compound pañcāṅgaratnāvali - pañcāṅgaratnāvalī -

Adverb -pañcāṅgaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria