Declension table of ?pañcāṅgaphala

Deva

NeuterSingularDualPlural
Nominativepañcāṅgaphalam pañcāṅgaphale pañcāṅgaphalāni
Vocativepañcāṅgaphala pañcāṅgaphale pañcāṅgaphalāni
Accusativepañcāṅgaphalam pañcāṅgaphale pañcāṅgaphalāni
Instrumentalpañcāṅgaphalena pañcāṅgaphalābhyām pañcāṅgaphalaiḥ
Dativepañcāṅgaphalāya pañcāṅgaphalābhyām pañcāṅgaphalebhyaḥ
Ablativepañcāṅgaphalāt pañcāṅgaphalābhyām pañcāṅgaphalebhyaḥ
Genitivepañcāṅgaphalasya pañcāṅgaphalayoḥ pañcāṅgaphalānām
Locativepañcāṅgaphale pañcāṅgaphalayoḥ pañcāṅgaphaleṣu

Compound pañcāṅgaphala -

Adverb -pañcāṅgaphalam -pañcāṅgaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria