Declension table of ?pañcāṅgagupta

Deva

MasculineSingularDualPlural
Nominativepañcāṅgaguptaḥ pañcāṅgaguptau pañcāṅgaguptāḥ
Vocativepañcāṅgagupta pañcāṅgaguptau pañcāṅgaguptāḥ
Accusativepañcāṅgaguptam pañcāṅgaguptau pañcāṅgaguptān
Instrumentalpañcāṅgaguptena pañcāṅgaguptābhyām pañcāṅgaguptaiḥ pañcāṅgaguptebhiḥ
Dativepañcāṅgaguptāya pañcāṅgaguptābhyām pañcāṅgaguptebhyaḥ
Ablativepañcāṅgaguptāt pañcāṅgaguptābhyām pañcāṅgaguptebhyaḥ
Genitivepañcāṅgaguptasya pañcāṅgaguptayoḥ pañcāṅgaguptānām
Locativepañcāṅgagupte pañcāṅgaguptayoḥ pañcāṅgagupteṣu

Compound pañcāṅgagupta -

Adverb -pañcāṅgaguptam -pañcāṅgaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria