Declension table of ?pañcāṅgagaṇita

Deva

NeuterSingularDualPlural
Nominativepañcāṅgagaṇitam pañcāṅgagaṇite pañcāṅgagaṇitāni
Vocativepañcāṅgagaṇita pañcāṅgagaṇite pañcāṅgagaṇitāni
Accusativepañcāṅgagaṇitam pañcāṅgagaṇite pañcāṅgagaṇitāni
Instrumentalpañcāṅgagaṇitena pañcāṅgagaṇitābhyām pañcāṅgagaṇitaiḥ
Dativepañcāṅgagaṇitāya pañcāṅgagaṇitābhyām pañcāṅgagaṇitebhyaḥ
Ablativepañcāṅgagaṇitāt pañcāṅgagaṇitābhyām pañcāṅgagaṇitebhyaḥ
Genitivepañcāṅgagaṇitasya pañcāṅgagaṇitayoḥ pañcāṅgagaṇitānām
Locativepañcāṅgagaṇite pañcāṅgagaṇitayoḥ pañcāṅgagaṇiteṣu

Compound pañcāṅgagaṇita -

Adverb -pañcāṅgagaṇitam -pañcāṅgagaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria