Declension table of ?pañcāṅgādikā

Deva

FeminineSingularDualPlural
Nominativepañcāṅgādikā pañcāṅgādike pañcāṅgādikāḥ
Vocativepañcāṅgādike pañcāṅgādike pañcāṅgādikāḥ
Accusativepañcāṅgādikām pañcāṅgādike pañcāṅgādikāḥ
Instrumentalpañcāṅgādikayā pañcāṅgādikābhyām pañcāṅgādikābhiḥ
Dativepañcāṅgādikāyai pañcāṅgādikābhyām pañcāṅgādikābhyaḥ
Ablativepañcāṅgādikāyāḥ pañcāṅgādikābhyām pañcāṅgādikābhyaḥ
Genitivepañcāṅgādikāyāḥ pañcāṅgādikayoḥ pañcāṅgādikānām
Locativepañcāṅgādikāyām pañcāṅgādikayoḥ pañcāṅgādikāsu

Adverb -pañcāṅgādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria