Declension table of pañcāṅga

Deva

NeuterSingularDualPlural
Nominativepañcāṅgam pañcāṅge pañcāṅgāni
Vocativepañcāṅga pañcāṅge pañcāṅgāni
Accusativepañcāṅgam pañcāṅge pañcāṅgāni
Instrumentalpañcāṅgena pañcāṅgābhyām pañcāṅgaiḥ
Dativepañcāṅgāya pañcāṅgābhyām pañcāṅgebhyaḥ
Ablativepañcāṅgāt pañcāṅgābhyām pañcāṅgebhyaḥ
Genitivepañcāṅgasya pañcāṅgayoḥ pañcāṅgānām
Locativepañcāṅge pañcāṅgayoḥ pañcāṅgeṣu

Compound pañcāṅga -

Adverb -pañcāṅgam -pañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria