Declension table of ?pañcādhyāyī

Deva

FeminineSingularDualPlural
Nominativepañcādhyāyī pañcādhyāyyau pañcādhyāyyaḥ
Vocativepañcādhyāyi pañcādhyāyyau pañcādhyāyyaḥ
Accusativepañcādhyāyīm pañcādhyāyyau pañcādhyāyīḥ
Instrumentalpañcādhyāyyā pañcādhyāyībhyām pañcādhyāyībhiḥ
Dativepañcādhyāyyai pañcādhyāyībhyām pañcādhyāyībhyaḥ
Ablativepañcādhyāyyāḥ pañcādhyāyībhyām pañcādhyāyībhyaḥ
Genitivepañcādhyāyyāḥ pañcādhyāyyoḥ pañcādhyāyīnām
Locativepañcādhyāyyām pañcādhyāyyoḥ pañcādhyāyīṣu

Compound pañcādhyāyi - pañcādhyāyī -

Adverb -pañcādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria