Declension table of ?pañcācalāṅka

Deva

MasculineSingularDualPlural
Nominativepañcācalāṅkaḥ pañcācalāṅkau pañcācalāṅkāḥ
Vocativepañcācalāṅka pañcācalāṅkau pañcācalāṅkāḥ
Accusativepañcācalāṅkam pañcācalāṅkau pañcācalāṅkān
Instrumentalpañcācalāṅkena pañcācalāṅkābhyām pañcācalāṅkaiḥ pañcācalāṅkebhiḥ
Dativepañcācalāṅkāya pañcācalāṅkābhyām pañcācalāṅkebhyaḥ
Ablativepañcācalāṅkāt pañcācalāṅkābhyām pañcācalāṅkebhyaḥ
Genitivepañcācalāṅkasya pañcācalāṅkayoḥ pañcācalāṅkānām
Locativepañcācalāṅke pañcācalāṅkayoḥ pañcācalāṅkeṣu

Compound pañcācalāṅka -

Adverb -pañcācalāṅkam -pañcācalāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria