Declension table of ?pañcābdākhya

Deva

NeuterSingularDualPlural
Nominativepañcābdākhyam pañcābdākhye pañcābdākhyāni
Vocativepañcābdākhya pañcābdākhye pañcābdākhyāni
Accusativepañcābdākhyam pañcābdākhye pañcābdākhyāni
Instrumentalpañcābdākhyena pañcābdākhyābhyām pañcābdākhyaiḥ
Dativepañcābdākhyāya pañcābdākhyābhyām pañcābdākhyebhyaḥ
Ablativepañcābdākhyāt pañcābdākhyābhyām pañcābdākhyebhyaḥ
Genitivepañcābdākhyasya pañcābdākhyayoḥ pañcābdākhyānām
Locativepañcābdākhye pañcābdākhyayoḥ pañcābdākhyeṣu

Compound pañcābdākhya -

Adverb -pañcābdākhyam -pañcābdākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria