Declension table of ?pañcāṃśa

Deva

MasculineSingularDualPlural
Nominativepañcāṃśaḥ pañcāṃśau pañcāṃśāḥ
Vocativepañcāṃśa pañcāṃśau pañcāṃśāḥ
Accusativepañcāṃśam pañcāṃśau pañcāṃśān
Instrumentalpañcāṃśena pañcāṃśābhyām pañcāṃśaiḥ pañcāṃśebhiḥ
Dativepañcāṃśāya pañcāṃśābhyām pañcāṃśebhyaḥ
Ablativepañcāṃśāt pañcāṃśābhyām pañcāṃśebhyaḥ
Genitivepañcāṃśasya pañcāṃśayoḥ pañcāṃśānām
Locativepañcāṃśe pañcāṃśayoḥ pañcāṃśeṣu

Compound pañcāṃśa -

Adverb -pañcāṃśam -pañcāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria