Declension table of ?pañcaṣaṣṭitamī

Deva

FeminineSingularDualPlural
Nominativepañcaṣaṣṭitamī pañcaṣaṣṭitamyau pañcaṣaṣṭitamyaḥ
Vocativepañcaṣaṣṭitami pañcaṣaṣṭitamyau pañcaṣaṣṭitamyaḥ
Accusativepañcaṣaṣṭitamīm pañcaṣaṣṭitamyau pañcaṣaṣṭitamīḥ
Instrumentalpañcaṣaṣṭitamyā pañcaṣaṣṭitamībhyām pañcaṣaṣṭitamībhiḥ
Dativepañcaṣaṣṭitamyai pañcaṣaṣṭitamībhyām pañcaṣaṣṭitamībhyaḥ
Ablativepañcaṣaṣṭitamyāḥ pañcaṣaṣṭitamībhyām pañcaṣaṣṭitamībhyaḥ
Genitivepañcaṣaṣṭitamyāḥ pañcaṣaṣṭitamyoḥ pañcaṣaṣṭitamīnām
Locativepañcaṣaṣṭitamyām pañcaṣaṣṭitamyoḥ pañcaṣaṣṭitamīṣu

Compound pañcaṣaṣṭitami - pañcaṣaṣṭitamī -

Adverb -pañcaṣaṣṭitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria