Declension table of ?pañcaṣaṣṭitama

Deva

NeuterSingularDualPlural
Nominativepañcaṣaṣṭitamam pañcaṣaṣṭitame pañcaṣaṣṭitamāni
Vocativepañcaṣaṣṭitama pañcaṣaṣṭitame pañcaṣaṣṭitamāni
Accusativepañcaṣaṣṭitamam pañcaṣaṣṭitame pañcaṣaṣṭitamāni
Instrumentalpañcaṣaṣṭitamena pañcaṣaṣṭitamābhyām pañcaṣaṣṭitamaiḥ
Dativepañcaṣaṣṭitamāya pañcaṣaṣṭitamābhyām pañcaṣaṣṭitamebhyaḥ
Ablativepañcaṣaṣṭitamāt pañcaṣaṣṭitamābhyām pañcaṣaṣṭitamebhyaḥ
Genitivepañcaṣaṣṭitamasya pañcaṣaṣṭitamayoḥ pañcaṣaṣṭitamānām
Locativepañcaṣaṣṭitame pañcaṣaṣṭitamayoḥ pañcaṣaṣṭitameṣu

Compound pañcaṣaṣṭitama -

Adverb -pañcaṣaṣṭitamam -pañcaṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria