Declension table of ?pañcaṣaṣṭitama

Deva

MasculineSingularDualPlural
Nominativepañcaṣaṣṭitamaḥ pañcaṣaṣṭitamau pañcaṣaṣṭitamāḥ
Vocativepañcaṣaṣṭitama pañcaṣaṣṭitamau pañcaṣaṣṭitamāḥ
Accusativepañcaṣaṣṭitamam pañcaṣaṣṭitamau pañcaṣaṣṭitamān
Instrumentalpañcaṣaṣṭitamena pañcaṣaṣṭitamābhyām pañcaṣaṣṭitamaiḥ pañcaṣaṣṭitamebhiḥ
Dativepañcaṣaṣṭitamāya pañcaṣaṣṭitamābhyām pañcaṣaṣṭitamebhyaḥ
Ablativepañcaṣaṣṭitamāt pañcaṣaṣṭitamābhyām pañcaṣaṣṭitamebhyaḥ
Genitivepañcaṣaṣṭitamasya pañcaṣaṣṭitamayoḥ pañcaṣaṣṭitamānām
Locativepañcaṣaṣṭitame pañcaṣaṣṭitamayoḥ pañcaṣaṣṭitameṣu

Compound pañcaṣaṣṭitama -

Adverb -pañcaṣaṣṭitamam -pañcaṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria