Declension table of ?pañcaṣaṣṭī

Deva

FeminineSingularDualPlural
Nominativepañcaṣaṣṭī pañcaṣaṣṭyau pañcaṣaṣṭyaḥ
Vocativepañcaṣaṣṭi pañcaṣaṣṭyau pañcaṣaṣṭyaḥ
Accusativepañcaṣaṣṭīm pañcaṣaṣṭyau pañcaṣaṣṭīḥ
Instrumentalpañcaṣaṣṭyā pañcaṣaṣṭībhyām pañcaṣaṣṭībhiḥ
Dativepañcaṣaṣṭyai pañcaṣaṣṭībhyām pañcaṣaṣṭībhyaḥ
Ablativepañcaṣaṣṭyāḥ pañcaṣaṣṭībhyām pañcaṣaṣṭībhyaḥ
Genitivepañcaṣaṣṭyāḥ pañcaṣaṣṭyoḥ pañcaṣaṣṭīnām
Locativepañcaṣaṣṭyām pañcaṣaṣṭyoḥ pañcaṣaṣṭīṣu

Compound pañcaṣaṣṭi - pañcaṣaṣṭī -

Adverb -pañcaṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria