Declension table of pañcaṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativepañcaṣaṣṭiḥ pañcaṣaṣṭī pañcaṣaṣṭayaḥ
Vocativepañcaṣaṣṭe pañcaṣaṣṭī pañcaṣaṣṭayaḥ
Accusativepañcaṣaṣṭim pañcaṣaṣṭī pañcaṣaṣṭīḥ
Instrumentalpañcaṣaṣṭyā pañcaṣaṣṭibhyām pañcaṣaṣṭibhiḥ
Dativepañcaṣaṣṭyai pañcaṣaṣṭaye pañcaṣaṣṭibhyām pañcaṣaṣṭibhyaḥ
Ablativepañcaṣaṣṭyāḥ pañcaṣaṣṭeḥ pañcaṣaṣṭibhyām pañcaṣaṣṭibhyaḥ
Genitivepañcaṣaṣṭyāḥ pañcaṣaṣṭeḥ pañcaṣaṣṭyoḥ pañcaṣaṣṭīnām
Locativepañcaṣaṣṭyām pañcaṣaṣṭau pañcaṣaṣṭyoḥ pañcaṣaṣṭiṣu

Compound pañcaṣaṣṭi -

Adverb -pañcaṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria