Declension table of ?pañcaṣaṣṭa

Deva

NeuterSingularDualPlural
Nominativepañcaṣaṣṭam pañcaṣaṣṭe pañcaṣaṣṭāni
Vocativepañcaṣaṣṭa pañcaṣaṣṭe pañcaṣaṣṭāni
Accusativepañcaṣaṣṭam pañcaṣaṣṭe pañcaṣaṣṭāni
Instrumentalpañcaṣaṣṭena pañcaṣaṣṭābhyām pañcaṣaṣṭaiḥ
Dativepañcaṣaṣṭāya pañcaṣaṣṭābhyām pañcaṣaṣṭebhyaḥ
Ablativepañcaṣaṣṭāt pañcaṣaṣṭābhyām pañcaṣaṣṭebhyaḥ
Genitivepañcaṣaṣṭasya pañcaṣaṣṭayoḥ pañcaṣaṣṭānām
Locativepañcaṣaṣṭe pañcaṣaṣṭayoḥ pañcaṣaṣṭeṣu

Compound pañcaṣaṣṭa -

Adverb -pañcaṣaṣṭam -pañcaṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria