Declension table of ?pañcaṣaṣṭa

Deva

MasculineSingularDualPlural
Nominativepañcaṣaṣṭaḥ pañcaṣaṣṭau pañcaṣaṣṭāḥ
Vocativepañcaṣaṣṭa pañcaṣaṣṭau pañcaṣaṣṭāḥ
Accusativepañcaṣaṣṭam pañcaṣaṣṭau pañcaṣaṣṭān
Instrumentalpañcaṣaṣṭena pañcaṣaṣṭābhyām pañcaṣaṣṭaiḥ pañcaṣaṣṭebhiḥ
Dativepañcaṣaṣṭāya pañcaṣaṣṭābhyām pañcaṣaṣṭebhyaḥ
Ablativepañcaṣaṣṭāt pañcaṣaṣṭābhyām pañcaṣaṣṭebhyaḥ
Genitivepañcaṣaṣṭasya pañcaṣaṣṭayoḥ pañcaṣaṣṭānām
Locativepañcaṣaṣṭe pañcaṣaṣṭayoḥ pañcaṣaṣṭeṣu

Compound pañcaṣaṣṭa -

Adverb -pañcaṣaṣṭam -pañcaṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria