Declension table of pañca

Deva

NeuterSingularDualPlural
Nominativepañcam pañce pañcāni
Vocativepañca pañce pañcāni
Accusativepañcam pañce pañcāni
Instrumentalpañcena pañcābhyām pañcaiḥ
Dativepañcāya pañcābhyām pañcebhyaḥ
Ablativepañcāt pañcābhyām pañcebhyaḥ
Genitivepañcasya pañcayoḥ pañcānām
Locativepañce pañcayoḥ pañceṣu

Compound pañca -

Adverb -pañcam -pañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria