Declension table of pañca

Deva

MasculineSingularDualPlural
Nominativepañcaḥ pañcau pañcāḥ
Vocativepañca pañcau pañcāḥ
Accusativepañcam pañcau pañcān
Instrumentalpañcena pañcābhyām pañcaiḥ pañcebhiḥ
Dativepañcāya pañcābhyām pañcebhyaḥ
Ablativepañcāt pañcābhyām pañcebhyaḥ
Genitivepañcasya pañcayoḥ pañcānām
Locativepañce pañcayoḥ pañceṣu

Compound pañca -

Adverb -pañcam -pañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria