Declension table of paśyata

Deva

NeuterSingularDualPlural
Nominativepaśyatam paśyate paśyatāni
Vocativepaśyata paśyate paśyatāni
Accusativepaśyatam paśyate paśyatāni
Instrumentalpaśyatena paśyatābhyām paśyataiḥ
Dativepaśyatāya paśyatābhyām paśyatebhyaḥ
Ablativepaśyatāt paśyatābhyām paśyatebhyaḥ
Genitivepaśyatasya paśyatayoḥ paśyatānām
Locativepaśyate paśyatayoḥ paśyateṣu

Compound paśyata -

Adverb -paśyatam -paśyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria