Declension table of paśyata

Deva

MasculineSingularDualPlural
Nominativepaśyataḥ paśyatau paśyatāḥ
Vocativepaśyata paśyatau paśyatāḥ
Accusativepaśyatam paśyatau paśyatān
Instrumentalpaśyatena paśyatābhyām paśyataiḥ paśyatebhiḥ
Dativepaśyatāya paśyatābhyām paśyatebhyaḥ
Ablativepaśyatāt paśyatābhyām paśyatebhyaḥ
Genitivepaśyatasya paśyatayoḥ paśyatānām
Locativepaśyate paśyatayoḥ paśyateṣu

Compound paśyata -

Adverb -paśyatam -paśyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria