Declension table of ?paśviṣṭi

Deva

MasculineSingularDualPlural
Nominativepaśviṣṭiḥ paśviṣṭī paśviṣṭayaḥ
Vocativepaśviṣṭe paśviṣṭī paśviṣṭayaḥ
Accusativepaśviṣṭim paśviṣṭī paśviṣṭīn
Instrumentalpaśviṣṭinā paśviṣṭibhyām paśviṣṭibhiḥ
Dativepaśviṣṭaye paśviṣṭibhyām paśviṣṭibhyaḥ
Ablativepaśviṣṭeḥ paśviṣṭibhyām paśviṣṭibhyaḥ
Genitivepaśviṣṭeḥ paśviṣṭyoḥ paśviṣṭīnām
Locativepaśviṣṭau paśviṣṭyoḥ paśviṣṭiṣu

Compound paśviṣṭi -

Adverb -paśviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria