Declension table of ?paśviṣṭi

Deva

FeminineSingularDualPlural
Nominativepaśviṣṭiḥ paśviṣṭī paśviṣṭayaḥ
Vocativepaśviṣṭe paśviṣṭī paśviṣṭayaḥ
Accusativepaśviṣṭim paśviṣṭī paśviṣṭīḥ
Instrumentalpaśviṣṭyā paśviṣṭibhyām paśviṣṭibhiḥ
Dativepaśviṣṭyai paśviṣṭaye paśviṣṭibhyām paśviṣṭibhyaḥ
Ablativepaśviṣṭyāḥ paśviṣṭeḥ paśviṣṭibhyām paśviṣṭibhyaḥ
Genitivepaśviṣṭyāḥ paśviṣṭeḥ paśviṣṭyoḥ paśviṣṭīnām
Locativepaśviṣṭyām paśviṣṭau paśviṣṭyoḥ paśviṣṭiṣu

Compound paśviṣṭi -

Adverb -paśviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria