Declension table of ?paśvayana

Deva

NeuterSingularDualPlural
Nominativepaśvayanam paśvayane paśvayanāni
Vocativepaśvayana paśvayane paśvayanāni
Accusativepaśvayanam paśvayane paśvayanāni
Instrumentalpaśvayanena paśvayanābhyām paśvayanaiḥ
Dativepaśvayanāya paśvayanābhyām paśvayanebhyaḥ
Ablativepaśvayanāt paśvayanābhyām paśvayanebhyaḥ
Genitivepaśvayanasya paśvayanayoḥ paśvayanānām
Locativepaśvayane paśvayanayoḥ paśvayaneṣu

Compound paśvayana -

Adverb -paśvayanam -paśvayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria