Declension table of ?paśuśrapaṇa

Deva

MasculineSingularDualPlural
Nominativepaśuśrapaṇaḥ paśuśrapaṇau paśuśrapaṇāḥ
Vocativepaśuśrapaṇa paśuśrapaṇau paśuśrapaṇāḥ
Accusativepaśuśrapaṇam paśuśrapaṇau paśuśrapaṇān
Instrumentalpaśuśrapaṇena paśuśrapaṇābhyām paśuśrapaṇaiḥ paśuśrapaṇebhiḥ
Dativepaśuśrapaṇāya paśuśrapaṇābhyām paśuśrapaṇebhyaḥ
Ablativepaśuśrapaṇāt paśuśrapaṇābhyām paśuśrapaṇebhyaḥ
Genitivepaśuśrapaṇasya paśuśrapaṇayoḥ paśuśrapaṇānām
Locativepaśuśrapaṇe paśuśrapaṇayoḥ paśuśrapaṇeṣu

Compound paśuśrapaṇa -

Adverb -paśuśrapaṇam -paśuśrapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria