Declension table of ?paśuyajña

Deva

MasculineSingularDualPlural
Nominativepaśuyajñaḥ paśuyajñau paśuyajñāḥ
Vocativepaśuyajña paśuyajñau paśuyajñāḥ
Accusativepaśuyajñam paśuyajñau paśuyajñān
Instrumentalpaśuyajñena paśuyajñābhyām paśuyajñaiḥ paśuyajñebhiḥ
Dativepaśuyajñāya paśuyajñābhyām paśuyajñebhyaḥ
Ablativepaśuyajñāt paśuyajñābhyām paśuyajñebhyaḥ
Genitivepaśuyajñasya paśuyajñayoḥ paśuyajñānām
Locativepaśuyajñe paśuyajñayoḥ paśuyajñeṣu

Compound paśuyajña -

Adverb -paśuyajñam -paśuyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria