Declension table of ?paśuvrata

Deva

MasculineSingularDualPlural
Nominativepaśuvrataḥ paśuvratau paśuvratāḥ
Vocativepaśuvrata paśuvratau paśuvratāḥ
Accusativepaśuvratam paśuvratau paśuvratān
Instrumentalpaśuvratena paśuvratābhyām paśuvrataiḥ paśuvratebhiḥ
Dativepaśuvratāya paśuvratābhyām paśuvratebhyaḥ
Ablativepaśuvratāt paśuvratābhyām paśuvratebhyaḥ
Genitivepaśuvratasya paśuvratayoḥ paśuvratānām
Locativepaśuvrate paśuvratayoḥ paśuvrateṣu

Compound paśuvrata -

Adverb -paśuvratam -paśuvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria