Declension table of ?paśuvid

Deva

MasculineSingularDualPlural
Nominativepaśuvit paśuvidau paśuvidaḥ
Vocativepaśuvit paśuvidau paśuvidaḥ
Accusativepaśuvidam paśuvidau paśuvidaḥ
Instrumentalpaśuvidā paśuvidbhyām paśuvidbhiḥ
Dativepaśuvide paśuvidbhyām paśuvidbhyaḥ
Ablativepaśuvidaḥ paśuvidbhyām paśuvidbhyaḥ
Genitivepaśuvidaḥ paśuvidoḥ paśuvidām
Locativepaśuvidi paśuvidoḥ paśuvitsu

Compound paśuvit -

Adverb -paśuvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria