Declension table of ?paśuvardhanā

Deva

FeminineSingularDualPlural
Nominativepaśuvardhanā paśuvardhane paśuvardhanāḥ
Vocativepaśuvardhane paśuvardhane paśuvardhanāḥ
Accusativepaśuvardhanām paśuvardhane paśuvardhanāḥ
Instrumentalpaśuvardhanayā paśuvardhanābhyām paśuvardhanābhiḥ
Dativepaśuvardhanāyai paśuvardhanābhyām paśuvardhanābhyaḥ
Ablativepaśuvardhanāyāḥ paśuvardhanābhyām paśuvardhanābhyaḥ
Genitivepaśuvardhanāyāḥ paśuvardhanayoḥ paśuvardhanānām
Locativepaśuvardhanāyām paśuvardhanayoḥ paśuvardhanāsu

Adverb -paśuvardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria