Declension table of ?paśuvṛddhikarī

Deva

FeminineSingularDualPlural
Nominativepaśuvṛddhikarī paśuvṛddhikaryau paśuvṛddhikaryaḥ
Vocativepaśuvṛddhikari paśuvṛddhikaryau paśuvṛddhikaryaḥ
Accusativepaśuvṛddhikarīm paśuvṛddhikaryau paśuvṛddhikarīḥ
Instrumentalpaśuvṛddhikaryā paśuvṛddhikarībhyām paśuvṛddhikarībhiḥ
Dativepaśuvṛddhikaryai paśuvṛddhikarībhyām paśuvṛddhikarībhyaḥ
Ablativepaśuvṛddhikaryāḥ paśuvṛddhikarībhyām paśuvṛddhikarībhyaḥ
Genitivepaśuvṛddhikaryāḥ paśuvṛddhikaryoḥ paśuvṛddhikarīṇām
Locativepaśuvṛddhikaryām paśuvṛddhikaryoḥ paśuvṛddhikarīṣu

Compound paśuvṛddhikari - paśuvṛddhikarī -

Adverb -paśuvṛddhikari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria