Declension table of paśutva

Deva

NeuterSingularDualPlural
Nominativepaśutvam paśutve paśutvāni
Vocativepaśutva paśutve paśutvāni
Accusativepaśutvam paśutve paśutvāni
Instrumentalpaśutvena paśutvābhyām paśutvaiḥ
Dativepaśutvāya paśutvābhyām paśutvebhyaḥ
Ablativepaśutvāt paśutvābhyām paśutvebhyaḥ
Genitivepaśutvasya paśutvayoḥ paśutvānām
Locativepaśutve paśutvayoḥ paśutveṣu

Compound paśutva -

Adverb -paśutvam -paśutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria