Declension table of ?paśutā

Deva

FeminineSingularDualPlural
Nominativepaśutā paśute paśutāḥ
Vocativepaśute paśute paśutāḥ
Accusativepaśutām paśute paśutāḥ
Instrumentalpaśutayā paśutābhyām paśutābhiḥ
Dativepaśutāyai paśutābhyām paśutābhyaḥ
Ablativepaśutāyāḥ paśutābhyām paśutābhyaḥ
Genitivepaśutāyāḥ paśutayoḥ paśutānām
Locativepaśutāyām paśutayoḥ paśutāsu

Adverb -paśutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria