Declension table of ?paśutṛpā

Deva

FeminineSingularDualPlural
Nominativepaśutṛpā paśutṛpe paśutṛpāḥ
Vocativepaśutṛpe paśutṛpe paśutṛpāḥ
Accusativepaśutṛpām paśutṛpe paśutṛpāḥ
Instrumentalpaśutṛpayā paśutṛpābhyām paśutṛpābhiḥ
Dativepaśutṛpāyai paśutṛpābhyām paśutṛpābhyaḥ
Ablativepaśutṛpāyāḥ paśutṛpābhyām paśutṛpābhyaḥ
Genitivepaśutṛpāyāḥ paśutṛpayoḥ paśutṛpāṇām
Locativepaśutṛpāyām paśutṛpayoḥ paśutṛpāsu

Adverb -paśutṛpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria