Declension table of ?paśusambhava

Deva

MasculineSingularDualPlural
Nominativepaśusambhavaḥ paśusambhavau paśusambhavāḥ
Vocativepaśusambhava paśusambhavau paśusambhavāḥ
Accusativepaśusambhavam paśusambhavau paśusambhavān
Instrumentalpaśusambhavena paśusambhavābhyām paśusambhavaiḥ paśusambhavebhiḥ
Dativepaśusambhavāya paśusambhavābhyām paśusambhavebhyaḥ
Ablativepaśusambhavāt paśusambhavābhyām paśusambhavebhyaḥ
Genitivepaśusambhavasya paśusambhavayoḥ paśusambhavānām
Locativepaśusambhave paśusambhavayoḥ paśusambhaveṣu

Compound paśusambhava -

Adverb -paśusambhavam -paśusambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria