Declension table of ?paśusādhanaka

Deva

NeuterSingularDualPlural
Nominativepaśusādhanakam paśusādhanake paśusādhanakāni
Vocativepaśusādhanaka paśusādhanake paśusādhanakāni
Accusativepaśusādhanakam paśusādhanake paśusādhanakāni
Instrumentalpaśusādhanakena paśusādhanakābhyām paśusādhanakaiḥ
Dativepaśusādhanakāya paśusādhanakābhyām paśusādhanakebhyaḥ
Ablativepaśusādhanakāt paśusādhanakābhyām paśusādhanakebhyaḥ
Genitivepaśusādhanakasya paśusādhanakayoḥ paśusādhanakānām
Locativepaśusādhanake paśusādhanakayoḥ paśusādhanakeṣu

Compound paśusādhanaka -

Adverb -paśusādhanakam -paśusādhanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria