Declension table of ?paśusādhanaka

Deva

MasculineSingularDualPlural
Nominativepaśusādhanakaḥ paśusādhanakau paśusādhanakāḥ
Vocativepaśusādhanaka paśusādhanakau paśusādhanakāḥ
Accusativepaśusādhanakam paśusādhanakau paśusādhanakān
Instrumentalpaśusādhanakena paśusādhanakābhyām paśusādhanakaiḥ paśusādhanakebhiḥ
Dativepaśusādhanakāya paśusādhanakābhyām paśusādhanakebhyaḥ
Ablativepaśusādhanakāt paśusādhanakābhyām paśusādhanakebhyaḥ
Genitivepaśusādhanakasya paśusādhanakayoḥ paśusādhanakānām
Locativepaśusādhanake paśusādhanakayoḥ paśusādhanakeṣu

Compound paśusādhanaka -

Adverb -paśusādhanakam -paśusādhanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria