Declension table of ?paśusādhana

Deva

NeuterSingularDualPlural
Nominativepaśusādhanam paśusādhane paśusādhanāni
Vocativepaśusādhana paśusādhane paśusādhanāni
Accusativepaśusādhanam paśusādhane paśusādhanāni
Instrumentalpaśusādhanena paśusādhanābhyām paśusādhanaiḥ
Dativepaśusādhanāya paśusādhanābhyām paśusādhanebhyaḥ
Ablativepaśusādhanāt paśusādhanābhyām paśusādhanebhyaḥ
Genitivepaśusādhanasya paśusādhanayoḥ paśusādhanānām
Locativepaśusādhane paśusādhanayoḥ paśusādhaneṣu

Compound paśusādhana -

Adverb -paśusādhanam -paśusādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria